• jaya oṁ viṣṇu-pāda paramahaṁsa parivrājakācārya aṣṭottara-śata śrī śrīmad a. c. bhaktivedānta svāmī mahārāja prabhupāda-kī jaya.
All glories to the ācārya Oṁ Viṣṇu-pāda 108 Tridaṇḍī Gosvāmī A.C. Bhaktivedanta Swami Prabhupāda, who travels everywhere, preaching the glories of Hari, and who is situated on the highest platform of sannyāsa.
• ISKCON-Founder-Ācārya Śrīla Prabhupāda-kī jaya.
All glories to Śrīla Prabhupāda, the Founder-Ācārya of the International Society for Kṛṣṇa Consciousness.
• jaya oṁ viṣṇu-pāda paramahaṁsa parivrājakācārya aṣṭottara-śata śrī śrīmad bhaktisiddhānta sarasvatī gosvāmī mahārāja prabhupāda-kī jaya.
All glories to the ācārya Oṁ Viṣṇu-pāda 108 Tridaṇḍī Gosvāmī Bhaktisiddhānta Sarasvatī Prabhupāda, who travels across the earth, preaching the glories of Hari, and who is situated on the highest platform of sannyāsa.
• jaya oṁ viṣṇu-pāda paramahaṁsa parivrājakācārya aṣṭottara-śata śrī śrīmad A. C. bhaktivedhānta swami Srila prabhupāda-kī jaya.
• jaya om viṣṇu-pāda śrīla gaurakiśora dāsa bābājī mahārāja-kī jaya.
All glories to Śrīla Gaurakiśora dāsa Bābājī.
• jaya oṁ viṣṇu-pāda śrīla saccidānanda bhaktivinoda ṭhākura-kī jaya.
All glories to Śrīla Sac-cid-ānanda Bhaktivinoda Ṭhākura.
• jaya oṁ viṣṇu-pāda vaiṣṇava-sārvabhauma śrīla jagannātha dāsa bābājī mahārāja-kī jaya.
All glories to Vaiṣṇava-Sārvabhauma Śrīla Jagannātha dāsa Bābājī.
• jaya śrī rūpa sanātana bhaṭṭa-raghunātha śrī jīva gopāla bhaṭṭa dāsa raghunātha ṣaḍ-gosvāmī prabhu-kī jaya.
All glories to the six Gosvāmīs, namely, Śrī Rūpa, Sanatāna, Raghunātha Bhaṭṭa, Jīva, Gopāla Bhaṭṭa and Raghunātha Dāsa.
• nāmācārya śrīla haridāsa ṭhākura-kī jaya.
All glories to the Nāmācārya Śrīla Haridāsa Ṭhākura.
• prem-se kaho śrī-kṛṣṇa-caitanya prabhu nityānanda śrī advaita, gadādhara, śrīvāsādi gaura-bhakta-vṛnda-kī jaya.
Call out with love the names Śrī Kṛṣṇa Caitanya, Prabhu Nityānanda, Śrī Advaita, Śrī Gadādhara, Śrīvāsa and all the devotees of Lord Caitanya.
• śrī śrī rādha-kṛṣṇa, gopa-gopīnatha, śyāma-kuṇḍa, rādhā-kuṇḍa giri-govardhana-kī jaya.
All glories to Rādhā and Kṛṣṇa, the cowherd boys and girls, the cows, Śyāma-kuṇḍa, Rādhā-kuṇḍa and Govardhana Hill.
(One may glorify the Deities of the temple at this time.)
• śrī māyāpur dhāma-kī jaya.
All glories to Śrī Māyāpur-dhāma.
• śrī vṛndāvana dhāma-kī jaya.
All glories to Śrī Vṛndāvana-dhāma.
• gaṅgā-mayī-kī jaya.
All glories to Gaṅgā-devī.
• yamunā-mayī-kī jaya.
All glories to Yamunā-devī.
• bhakti-devī-kī jaya.
All glories to Bhakti-devī.
• tulasī-devī-kī jaya.
All glories to Tulasī-devī.
• ananta koṭi vaiṣṇava-vṛnda-kī jaya.
All glories to the unlimited millions of Vaiṣṇavas.
• śrī hari-nāma saṅkīrtana-kī jaya.
All glories to the congregational chanting of the holy name of Hari.
• grantha-rāja śrīmad-bhāgavatam-kī jaya.
All glories to the king of books, Śrīmad-Bhāgavatam.
• ISKCON-vartmāna-guru-vṛnda-kī jaya.
All glories to the present gurus of ISKCON.
• samāveta bhakta-vṛnda-kī jaya.
All glories to the assembled devotees.
• gaura-premānande hari-haribol.
Chant the names Hari! Hari! in the ecstasy of Caitanya-prema.
• All glories to the assembled devotees. [three times]• All glories to Śrī Guru and Śrī Gaurāṅga.
• All glories to Śrīla Prabhupāda.